चौबीस तीर्थंकर स्तुति



थोस्सामि हं जिणवरे, तित्थयरे केवलि अणंत जिणे।

णर-पवर-लोय महिए, विहुय-रय-मले महप्प पण्णे ॥1॥

 

लोयस्सुजोययरे, धम्मं तित्थंकरे जिणे वंदे

अरहंते कित्तिस्से, चौबीस चेव केवलिणो ॥2॥

 

उसह मजियं च वंदे, संभव मभिणंदणं च सुमइ च। 

पउमप्पहं सुपासं, जिणं च॒ चंदप्पहं वंदे॥ 3॥

 

सुविहिं च पुप्फयंतं, सीयल सेयं च॒ वासुपुजं च।

विमल मणंतं भयवं, धम्मं संतिं च वंदामि॥ 4॥

 

कुंथुं च जिण वरिं दं, अरं च मल्लिं च सुव्वयं च णामिं।

बंदे अरिट्ठणेमिं, तह पास वडढमाणं च ॥5॥

 

एवं मए अभित्थुआ, विहुय रय मला पहीण जर मरणा।

चउवीसं पि जिणवरा, तित्थयरा में पसीयंतु ॥ 6॥

 

कित्तिय वंदिय महिया, एदे लोगोत्तमा जिणा सिद्धा।

आरोग्ग णाण लाहं, दिन्तु समाहिं च मे बोहिं॥7॥

 

चंदेहिं णिम्मलरा, आइच्चेहिं अहियपया संता।

सायर मिव गम्भीरा, सिद्धा सिद्धि मम दिसंतु॥8॥

 

इच्छामि भंते! चउबीस तित्थयर-भत्ति-काउस्सग्गो कओ,

तस्सालोचेउं पञ्च महाकल्लानण समपणणाणं, अट्ठ महापाडिहेर 

साहियाणं चउतीसाअतिसय विसेस संजुताणं बत्तीस देवेन्दमणिमय

मउड मथ्यमहिदाणं बलदेव वासुदेव चक्क हर रिसी मुणी जइ

अणगारोवगुडाणं थू स सहस्स णिलयाणं  उसहाइवीर पच्छिम

मंगलमहापुरिसाणं सया णिच्चकालं अंचेमि पुजेमि वन्दामि 

णमस्सामि, दुक्खकखओ , कम्मक्खओ , बोहिलाहो, सुगइ-गमणं,

समाहि-मरणं, जिण-गुण-संपत्ति होउ मज्झं।