श्री वर्धमान स्तोत्र - संस्कृत (मुनि श्री प्रणम्य सागर जी द्वारा रचित)



1. अदृश्य को दिखाने वाली स्तुति
श्री वर्धमान जिनदेव पदारविन्द -
युग्म-स्थितांगुलिनखांशु-समूहभासि।
प्रद्योततेऽखिल-सुरेन्द्रकिरीट-कोटि:
भक्त्या 'प्रणम्य' जिनदेव-पदं स्तवीमि ।।1।।

2. चित्त एकाग्र करने वाली स्तुति
नाहंकृतेऽहमिति नात्र चमत्कृतेऽपि,
बुद्धे: प्रकर्षकशतो न च दीनतोऽहम्‌।
श्रीवीरदेव-गुण-पर्यय-चेतनायां
संलीन-मानस-वश: स्तुतिमातनोमि ।।2।।

3. उत्कृष्ट पुण्य फल प्रदायी स्तुति
उच्चै: कुल-प्रभवता सुखसाधनानि
सौन्दर्य-देह-सुभग-द्रविण-प्रभूतम्‌।
मन्ये न मोक्ष-पथ-पुण्यफलं प्रशस्तं
यावन्न भक्तिकरणाय मन: प्रयास: ।।3।।

4. बुद्धि-कला-विकासिनी स्तुति
तस्मादहं शिवदसाधनसाधनाय
भक्तेरवश्य - करणाय समुद्यतोऽस्मि।
नो चिन्तयामि निज-बुद्धि-कला-स्वशक्तिं
तुक्‌ निस्त्रपो भवति मातरि वा समक्षे ।।4।।
 
5. लक्ष्मी प्राप्ति स्तुति
सामायिके श्रुतविचारण-पाठकाले
य: सन्मतिं स्मरति नित्यरतिं दधान:।
तस्यैव हस्तगत-पुण्य-समस्त-लक्ष्मीं
दृष्ट्रा न कोऽपि कुरुतेऽत्र बुधस्तथैव ।।5।॥

6. वंशवृद्धिकर स्तुति
सूते च यो जिनकुले स हि वीरवंशो
वीरं विहाय मनुतेऽन्यकुलाधिदेवम्‌।
आलोकमाप्य जगतीह रवे: प्रचण्डं
जात्यन्धवद्‌ भ्रमति वा किल कौशिक:स: ॥6।।

7. इच्छित फल देने वाली स्तुति
रागादिदोष-युत-मानस-देवतानां
सेवा किमप्यतिशयं न ददाति कस्य।
सेवां करोतु जिनकल्पतरो:सदैव
सेवा किमल्पफलदाऽप्यफलाऽपि तस्य ।।7॥
 
8. सर्व अनिष्ट ग्रह निवारक स्तुति
ये व्यन्तरादिसुर-भावन-देव-वृन्दा:
कृत्वा तु यस्य नमनं सुखमाप्नुवन्ति।
देवाधि-देव-शुभ-नाम-पवित्र-मन्त्रो
व्याहन्त्यनिष्टमखिलं किमु विस्मयन्ति ।।8।

9. कालसर्पादि योग निवारक स्तुति
आस्तां सुदुःषम-कला-कलिकाल-कालस्
त्वन्नाम-दर्श-मननं प्रतिमाप्यलं स्यात्‌।
हस्तंगते गरूड-मन्त्र-विधान-सिद्धे:
कालादि-सर्प-कृतयोग-भयेन किं स्यात्‌ ।।9।।
 
10. सर्व रोग हरण स्तुति
रागादि-रोग-हरणाय न कोऽत्र वैद्य:
कर्माष्ट बन्ध-विघटाय रसायनं न।
यो यन्‍न वेत्ति स न तत्र मतं प्रमाणं
वैद्यस्त्वमेव तव वाक्‌च रसायनं तत्‌ ।।10।।

11. मिथ्या आग्रह नाशक स्तुति
शस्त्रास्त्रभभूविकृतिलोहित-नेत्रवन्तं
क्रोड़ीकृताघ-ममतार्त-विरूपरौद्रम्‌।
देवं मनन्ति जगति प्रविजृम्भितेऽपि
चिद्वोधतेजसि सतीह किमन्धता वा ।।11।।

12. पुण्योदयकरी स्तुति
पुण्योदयेन तव तीर्थकराख्यकर्म-
माहात्म्यत:कलिलघातिविधिप्रणाशात्‌।
तीर्थोदयोऽभवदिहात्म-हिताय वीर !
पुण्यद्विषैनु महिमा कथमभ्युपेत: ।।12।।

13. समृद्धिवर्धक स्तुति
गर्भोत्सवे प्रतिदिनं पृथुरत्नवृष्टि -
जन्मोत्सवे सकल-लोक-सुशान्त-वृत्ति:।
सर्वातिशायनगुणा दश जन्मनस्ते
सूक्ष्मेण को गणयितुं गुणतां तु शक्त: ॥13॥।

14. जन्मोत्सव स्तुति
नि:स्वेदताऽस्ति वपुषो मलशून्यता ते
स्वाद्याकृति: परमसंहननं सुरूपम्‌।
सौलक्ष्य-सौरभ-मपार-समर्थता च
सप्रीतिभाषण-मथा-सम-दुग्धरक्तम्‌ ।।14।।

15. केवलज्ञानोत्सव स्तुति
क्रोशं चतु:शतमिलाफलके सुभिक्ष:
शून्यश्च जीववधभुक्त्युपसर्गताया:।
 विद्येश्वर:खगमनं नख-केश-वृद्धि-
छाया-विहीन-मनिमेष-मुखं चतुष्कम्‌ ।।15।।

16. आनन्ददायी स्तुति
जन्मक्षणे प्रथित-पर्वत-मन्दराख्ये
सौधर्म-देव-विहितस्नपनोपचारे।
आनन्दनिर्भररसेन सुविस्मित:सन्‌
“वीरं” चकार तव नाम सुरेन्द्रमुख्य: ।।16।।

17. सर्पादि भय निवारक स्तुति
क्रीडाक्षणे सुरतुकै: सह शैशवेऽपि
आयात एव भुवि संगमनाम देव:।
नागस्य रूपमवधार्य भयाय रौद्रं
निर्भीरभू-'र्महतिवीर' इति प्रसिद्धि: ॥17।।

18. संदेह निवारक स्तुति
शंङकां निधाय हृदि तौ गगनं चरन्तौ
ऋद्धिश्ववरो विजय-संजयनामधेयौ
त्वामीश! वीक्ष्य लघु दूरत एव हर्षात्‌
प्रोच्चार्य 'सन्‍मति' सुनाम गतौ विशङकौ ।।18।।

19. दीक्षा प्रदायी स्तुति
तीर्थेश्वरा विगतकाल-चतुर्थकेऽस्मिन्‌
संदीक्षिता बहुलसंख्यक-भूमिनाथै:।
जानन्नपि त्वमगमो न हि खेदमेको
वाचंयमो द्विदशवर्षमभी-विर्हृत्य ।19।।


20. चारित्र विशुद्धि वर्धक स्तुति
प्राप्त-क्षयोपशममात्रकषायतुर्यो
मत्तेऽपि वृद्धि-मुपयाति परं चरित्रम्‌।
त्वं 'वर्धमान' इति नाम भुवि प्रपन्‍नो
न्यासे प्रभाव इह नामनि भावमुख्यात्‌ ।।20।।
 

21. रौद्र उपद्रव नाशक स्तुति
दीक्षोत्सवे तपसि लीनमना बभूव
चैको भवान्‌ प्रविजहार सहिष्णुयोगी।
उज्जैनके पितृवने समधात्‌ समाधि-
मुग्रैरुपद्रवसहेऽ 'प्यतिवीर' संज्ञा ।।21।।

22. अनिष्ट बंधन विनाशी स्तुति
या बंधनैश्च विविधै: किल संनिबद्धा
संपीडिता विलपिता समयेन नीता।
भक्त्योलल्सेन विभुतां प्रविलोकमाना
सा चन्दना गतभया तव लोकनेन ।।22।।

23. उत्कृष्ट पद प्रदायी स्तुति
ज्ञानोत्सवेऽशुभदतीव सभा पृथिव्या
गत्वोपरीह जिन! पञचसहस्र-दण्डान्‌।
मिथ्यादृशां न भवतो मुख-दर्श-पुण्य-
मुच्छाय एव भगवन्‌! सुविराजमान: ।।23।।

24. अहंकार नाशी स्तुति
मानोद्धत: सकलवेदपुराणविद्‌ यो
मानादिभूस्थजिन-बिम्बमथेन्द्र-भूते:।
मानो गतो विलयतामवलोक्य तेऽस्य
सामर्थ्यमन्यपुरुषेषु न दृश्यते तत्‌ ।।24।।

25. संकट मोचन स्तुति
साक्षाद्‌ विलोक्य सचराचरविश्वमन्त:
कैवल्य-बोधवदनन्तसुखस्य भोक्ता ।
यैर्मन्यते जिन! सदा परमात्मरूप-
मित्थं कथं वद भवेयु-रिहार्तयुक्ता: ।।25।।

26. कुलदीपक दायी स्तुति
अभ्यन्तरे बहिरपीश! विभासमानो
विश्वं तिरस्कृतमहोऽत्र चिदर्चिषैतत्‌ ।
है ज्ञातृवंश-कुल-दीपक! चेतनायां
यत्‌ सद्‌ विभाति यदसन्न विभाति तत्र ।।26।।
 
27. सम्यक्त्व प्रदायी स्तुति
त्वं चित्क्रमाक्रमविवर्तविशुद्धि-युक्त:
स्वात्मानमात्मनि विभाव्य विभावमुक्त:।
वैभाविकं वपुरिदं जिन! पश्यसि स्वं
सम्यक्त्वकारणमहो व्यभवत्‌ परेषाम्‌ ।।27।।

28. पराक्रमकारी स्तुति
छत्रत्रयं वदति ते त्रिजगत्प्रभुत्वं
शास्ति स्वयं न मुखतो मदगर्वशून्य:।
सत्यं सतां विधिरयं हि पराक्रमाणां
वीरो जितेन्द्रियमना भगवानसि त्वम्‌ ।।28।।

29. सिंहासन दायी स्तुति
सिंहासनोपरि विराजितुमत्र लोभा
वाञ्छन्त्युपायशतकै भुर्वि चित्तलोभात्‌।
लाभेऽपि तस्य चतुरङ्गुलमूर्ध्वमेति
निर्लोभता वद भवत्तुलिता क्क चान्यै: ॥29।।

30. छल कषट नाशी स्तुति
ऊर्ध्व॑ मुहु गंदति याति च निम्नवृत्तिं
मायाविनां तु मनसा सम वक्रवृत्तिम्‌।
तेभ्यस्तनु स्तव विभाति सुचामरौघो
मायातिशून्यह्दयो भवदन्‍यना न ।।30॥।

31. मुख तेज वर्धन स्तुति
अस्मिनभवे भविनि रोषविभावभाजि
चैतन्यवत्यपि मुखं न बिभर्ति तेज:।
भामण्डलं हि परितो तव भासमानं
यद्‌ वीर! वक्ति भविसप्त-भवानुगाथाम्‌ ।।31।।
 
32. सम्मोहनकारी स्तुति
चित्र विभो! त्रिभुवनेश! जिनेश! वीर!
न्यूने त्वयि द्रुतविहास्य-रतेन देव!
दिव्यघ्वनिं तदपि कर्णयितुं तु भव्या
आयान्ति ते रतिवशादनुयन्ति हास्यम्‌ ।।32।।

33. शोक विनाशक स्तुति
सामीप्यतोप्यरतिशोकमतिं विहाय
वैडूर्यपत्र-हरिताभ-मणिप्रशाख:।
सम्प्राप्य नाम लभते विटपोप्यशोक:
शोभां नरोपि यदि किं तव भक्तितोत: ॥33।।

34. आत्महत्या विनाशक स्तुति
यान्ति क्व भो! भविजना भयभीतवश्यात्‌
कुर्वन्ति किं निजहतिं च जुगुप्सया वा।
सम्प्राप्नुवन्त्वभयता-मभय-प्रसिद्ध-
पाद-द्वयं वदति वादितदुन्दुभिस्ते ।।34।।

35. कामवेदना नाशक स्तुति
पुष्पाणि सन्ति सकलानि नपुंसकानि
हर्षन्ति तानि वनिता-नर-संगयोगात्‌।
कामस्त्रिवेदसहित: पततीह कामं
देवेन्द्रपुष्पपतनाच्छलतोभिमन्ये। ।35।।

36. भू सम्पदादायी स्तुति
तीर्थंकर-प्रकृतिपुण्य-वशेनभूमि-
 दृष्टातिकान्त-मणिकाभरणैक-कान्ता।
स्वच्छा च भावनसुरै्विहितोपकारा
धान्यादि-पुष्पविभवै-ह्हसतीव नारी ।।36।।

37. सुभिक्ष करी स्तुति
वायु: प्रभो: पथविहारदिशानुसारी
वायु: सुगन्‍धघन-मिश्रित-सौख्यकारी।
वायु: सुगन्‍न्ध-जल-वर्षण-चित्तहारी
वायु: सुरस्त्रिदशराज-निदेश-धारी ।।37।।


38. चित्त हरण करी स्तुति
न्यासो हि यत्र चरणस्य विनिर्मितानि
पद्मानि सौरभमयानि सुवर्णकानि।
देवैर्नभांसि विहतौ कुसुमार्पितानि
ध्यानान्‌ मनांसि यदि मेपि किमद्भुतानि।।38।।

39. मिन्न वर्धक स्तुति
दिव्यध्वनि-वहति यस्तु मुखारविन्दा-
दर्ध च तस्य खलु मागधजातिदेवा:।
दूरं तु वीर! सहजेन विसर्पयन्ति
मैत्रीं मिथ:सदसि भूरि विभावयन्ति।।39॥।

40. निर्मल हृदय करी स्तुति
नैर्मल्यभाव-मभितो धरतीशमाप्तं
दिग्‌ राजिका दश विभो!गगनं विधूल्य:।
सर्वर्तु-पुष्प-फल-पूरित-भूरुहाश्च
व्याहवान-मर्पित-सुरौघ इत:करोति ।।40।।

41. धर्म चक्र प्रवर्तनकरी स्तुति
नाशीर्वच:प्रहसनं प्रविलोकवार्ता
तीर्थप्रवर्तनपरो जगतोघिनाथ:।
पश्यन्तु तस्य ककुभन्‍तर-भासमानं
तेजोधिकाग्र-गमनं पृथुधर्मचक्रम्‌ ।।41।॥

42. सर्वसिद्धि दायक स्तुति
चित्तं मदीयमिह लीनमुत त्वयि स्यात्‌
त्वद्रूपभा मयि मन:-परमाणु-देशे।
जानामि नो किमिति संघटते समेति
किं वाम्रबीज-गणनेन रस बुभुक्षो: ॥42।।

43. आत्मगुणों की  शक्तिवर्धक स्तुति
भक्तिश्च सा स्मर-रुषाग्नि-घनौघवर्षा
मुक्तिश्च सा स्तवनत:स्वयमेति हर्षात्‌।
शक्तिश्च तृप्यतितरां गुणपूर्णतायां
ज्ञप्तिश्व विंदति भृशं तव चेतनाभाम्‌ ।।43।।

44. निश्चिन्‍त करने वाली स्तुति
भृत्योपि भूपतिमरं तु सदाश्रयामि
प्रोत्थाय मस्तक-मतीव-मदेन याति।
त्रैलोक्यनाथ-पद-पंकज-भक्ति-भक्तो
निश्चिन्तितां यदि दधाति तु विस्मय:किम्‌ ।।44।।

45. हिंसा नाशक स्तुति
सत्यं त्वया सुविहितात्र मुनेरहिंसा
बाह्मान्तरङ्ग-यम-माप्य समाचरत्‌ ताम्‌।
अन्त:प्रभाव इति केवलबोध-सूति-
यज्ञार्थ-हिंसन-निवृत्ति-बहि-रविभूति: ॥45।।

46. मनोरथ सफलकरी स्तुति
ज्ञानस्य वा सुखगुणस्य च कस्यचिच्च
पर्यायमात्र कलिकामह-माप्तुकाम:।
अन्तस्त्वयि स्वगुण-पर्यय-भासमाने-
प्यस्मादृश:कथमहो नु भवेत्‌ सतृष्ण: ।।46।।

47. मुख नेन्नादि पीड़ा विनाशक स्तुति
अत्यन्त-पूत-चरणं तव सर्व-वन्द्यं
चित्ते निधाय यदहं स्वमुखं विपश्यन्‌।
उल्लासयामि मुखदर्पण-दर्शनात्ते
सीदामि साम्यविकलात्‌ स्वमुखेतिवीर!।।47।।

48. सौभाग्यवर्धक स्तुति
सद्‌-द्रव्यसंयम-पथे प्रथम प्रयुज्य
स्वं भावसंयमनिधौ तदनुव्यधायि।
नोल्ल्मंघयन्‌ क्रमविधिं क्रमविद्‌ विधिज्ञो
मार्तण्डवच्चरति वै महतां स्वभाव: ।।48।

49. अकास्मिक फल प्रदायी स्तुति
सापेक्षतोपि निरपेक्षगतोसि नूनं
बद्धोपि मुक्त इव मुक्तिरतोसि बद्ध:।
एकोप्यनन्त इति भासि न ते विरोध:
स्वात्मानुशासनयुते जिनशासनेपि ।।49।।

50. धर्मानुराग वर्धक स्तुति
दृष्टोपि नो श्रुतिगतो न कदापि पूर्व
स्पृष्टो मया न महिमानमहं न वेद्मि।
देवेश! भक्तिरसनिर्भर-मानसेस्मिन्‌
प्रत्यक्षतोप्यधिकरागमति:परोक्षे ।।50।।

51. विमुक्त व्यक्ति मैलापक स्तुति
अद्यपि ते प्रवचनाम्बु मन:पिपित्सा
पीत्वापि तृष्यति विलोक्य पुन-रदिदृक्षा।
एतन्मनोरथयुगस्य यदा हि पूर्ति:
साक्षाद्‌ भवेन्‍मम विमुक्तिकथा तदालम्‌ ।।51।।

52. परलोक सुख करी स्तुति
पुण्यं त्ववोदित-तपोयम-पालनेन
भकत्योर्जितेन भविनां शिवसाधन ते।
पुण्यं निदानसहितं सुरसौख्यकामं
बन्धप्रदं न हि नयं समवैति जैन: 52॥

53. रत्नन्नय प्रदायी स्तुति
सम्यक्त्वमेव जिनदेव!तवैव भक्ति-
ज्ञानं तदेव चरितं व्यवहारमित्थम्‌।
तावत्‌ करोतु भविकस्त्वदभेदबुद्धया
मुक्त्यंगना-रमणतात्म-सुखं न यावत्‌ ।।53॥

54. प्रशंसा वर्धक स्तुति
रूपेण मुह्यसि जनं त्वममोह इष्टो
लोभं विवर्धयसि भूरि निशाम्य वाचम्‌।
तत्राप्युशन्ति सुजनं सुजना भवन्तं
दोषा गुणाय ननु चन्द्रकरैनिरदाघे ।।54।।

55. गुप्त सम्पदा दायक स्तुति
तुभ्यं ददामि कथयन्‌ प्रददाति कश्चिन्‌
मौनेन दित्सति भवानति-गुप्तरूपात्‌।
सार्वाय वा रविरिहैव निरीह-बन्धु-
भव्याय तेन भुवने परमोसि दाता ।।55।।

56. याचक संतुष्टि करी स्तुति
दित्सा प्रभो! त्वयि यदि प्रविदातुमस्ति
दातव्य एव मम वै मनसि स्थितार्थ:।
दाता समो न तव मत्सम-याचको न
कांक्षाम्यहं किमपि नो भवतो भवन्तम्‌ ।।56।।

57. यात्रा विघ्न निवारक स्तुति
एवं चतुर्दशतिथा-वपहृतत्य योगान्‌
ध्यानात्‌ तुरीयशुभशुक्ल-वशात्‌ प्रमुक्त:।
पावापुर-प्रमद-पद्म-सरोवरस्थो
निर्वाण-माप्य भुवनस्य शिर:प्रतस्थे ।।57।।

58. अन्तराय निवारक स्तुति
नष्टाष्टकर्मरिपुबाधक! ते नमोतु
स्वर्गापवर्ग-सुखदायक! ते नमोतु
विश्वैक-कीर्ति-गुण नायक! ते नमोस्तु
विघ्नान्तराय-विधि-वारक ! ते नमोस्तु ।।58।।

59. विजेता कारक स्तुति
जेता त्वमेव समन: सकलेन्द्रियाणां
नेता त्वमेव गुणकांक्षि-तपोधनानाम्‌।
भेत्ता त्वमेव घनकर्ममही धराणां
ज्ञाता त्वमेव भगवन्‌! सचराचराणाम्‌ ।।59।।

60. अन्य मन्त्र तन्‍त् प्रभाव रोधक स्तुति
हे वीर! सिद्ध-गतिभूषण!वीतकाम!
तुभ्यं नमोन्त्य-जिन-तीर्थकर!प्रमाण!।
सर्वज्ञदेव!सकलार्तविनाशकाय
तुभ्यं नमो नतमुनीन्द्र-गणेशिताय ।।60।।

61. जल भय निवारक स्तुति
ते तीर्थपुण्यजलमञ्जनशुद्धभूता
भव्या:पुरा समभवन्‌ कलिपापपूता:।
नाना-नयोपनय-सप्त-विभङ्ग-भङगे
तीर्थ निमञ्जनविधे:किमु वन्निचत:स्याम्‌ ।।61।।

62. संसार भय तारक स्तुति
बालेपि पालक इति प्रतिभासते यो
यो यौवनेपि मदकाम-भटाभिमर्दी।
 संसार-सागर-तट-स्थित-पुण्यभाजां
सिद्धिं प्रपित्सुरभवत्‌ तमहं नमामि ।।62॥।

63. उत्तम शरण दायक स्तुति
लोकोत्तमोसि जगदेकशरण्यभूत:
श्रेयान्‌ त्वमेव भवतारकमुख्यपोत:।
ध्यानेपि चिन्तनमतौ सुकथा-प्रसङ्गे
त्वां संस्मरामि विनमामि च चर्चयामि ।।63।।

64. सर्व कार्य सफलतादायक स्तुति
य: संस्तवं प्रकुरुते भुवि भावभक्त्या
संस्थाप्य चित्त-कमले श्रृणुतेत्र चैतम्‌।
विघ्नं विहत्य सफलीभवतीष्टकार्ये,
ज्ञानं सुखं स लभते क्षणवर्धमानम्‌ ।।64।।

 

ITS VERY GOOD COLLECTION KIP IT UP

by SANMATI at 05:31 PM, Aug 08, 2023

Jai jinendra, Thank you.

by Admin at 11:35 PM, Aug 08, 2023

I feel proud to read vardhman stotra

by Rahul jain at 10:31 PM, Apr 14, 2022

me dhany huya

by sanjay jain at 08:21 PM, Mar 23, 2022