विद्याष्टकम



 

सुविद्यावरिशो गणधरसमो ज्ञानचतुरः। 

विद्याता शिष्याणां शुभगुणवंता शास्त्र कुशलः। 

पुराणानां ज्ञाता नयपथचरो नीतिनिपुणः। 

प्रकुर्यात्कल्याणं भवभयहरो मे गुरुवर:॥1

 

मुमक्षुब्रम्हाज्ञ: सरलह्दय:  शान्तकरण:।

स्वशिष्याणां शास्ता शुभगुणधर: सिद्धगणक:॥

सुयोगी धर्मज्ञ: सरलसरल:  कर्मकुशल:।

प्रकुर्यात्कल्याणं भवभयहरो मे गुरुवर:॥2॥

 

अहिंसा सत्यार्थी शमदमपरो ज्ञानपथिक:।

मलप्पा -श्रीमन्त्योरजनि जनुषा गौरवकर:॥

प्रविद्यो विख्यात: सुरगुरु- सम: वीत-वसन:

प्रकुर्यात्कल्याणं भवभयहरो मे गुरुवर:॥3॥

 

सदालग्गा-ग्रामे यो जनिमवाप्नोच्छारदि-तिथौ।

धरो विद्याया: यो प्रथित-यशसोभूदनुपम:॥

ततो लब्ध्वा ज्ञानं उपनय-विधानस्य विधिना।

प्रकुर्यात्कल्याणं भवभयहरो मे गुरुवर:॥4॥

 

इतो लब्ध्वाचार्य ऋषिवर-वरं 'देश'-भणितम्‌।

व्रत ब्रह्माख्यं योलभत परम  ह्यात्म रसिक:।

तोनुज्ञां प्राप्य गतवानसौ ज्ञानजलधि॥

प्रकुर्यात्कल्याणं भवभयहरो मे गुरुवर:5॥

 

यशस्वी तेजस्वी सरसिजसमो रागरहित:।

यथाभानुरनित्यं तपति सततं ह्यष्णकिरणः। 

तथेवायं पूज्यस्तपति भवने शुद्धचरणः।

प्रकुर्यात्कल्याणं भवभयहरो मे गुरुवर:6॥

 

प्रकृत्या सोम्यो यो हिमकरसमः शान्तिचषकः। 

सुधीर्वाग्मी शिष्ट: शुभगुणधनः शुद्धकरण। 

महापीठासीनो बहुगुण निधिर्लोभ रहितः।

प्रकुर्यात्कल्याणं भवभयहरो मे गुरुवर:7॥

 

सुविद्या वागीश: निजगुरुकृतिक्रान्त-प्रवण:।

मुनिशे: संवंध्यः विदित महिमा मंगलकरः। 

चिरंजीव्यादेषा भवभयभृतां मौलिशिखरः। 

प्रकुर्यात्कल्याणं भवभयहरो मे गुरुवर:8॥

 

विद्यासागर आचार्य: प्रथितो भुवनत्रये ।

ससंघाय मस्तस्मै, मस्तस्मै नमो मः॥

विद्यासिन्धवष्टकमिदं, भक्त्या भागेन्दुना कृतम्‌।

महापुण्यप्रदं लोकै: प्रपठन्‌ याति सदा सुखम्‌॥9॥