कल्याणमंदिर स्तोत्र



कल्याणमन्दिरमुदारमवद्य - भेदि -

भीताभय - प्रदमनिन्दितमङ्घ्रिपद्मम्।

संसारसागर - निमज्जदशेष-जन्तु-

पोतायमानमभिनम्य जिनेश्वरस्य।।१।।

 

यस्य स्वयं सुरगुरुर्गरिमाम्बुराशे:,

स्तोत्रं सुविस्तृतमतिर्न विभुर्विधातुम्।

तीर्थेश्वरस्य कमठस्मयधूमकेतो-

स्तस्याहमेष किल संस्तवनं करिष्ये।।२।।

 

सामान्यतोऽपि तव वर्णयितुं स्वरूप-

मस्मादृश: कथमधीश! भवन्त्यधीशा:।।

धृष्टोऽपि कौशिकशिशुर्यदि वा दिवान्धो,

रूपं प्ररूपयति किन किल घर्मरश्मे:?।।३।।

 

मोह-क्षयादनुभवन्नपि नाथ! मत्र्यो,

नूनं गुणान्गणयितुं न तव क्षमेत।

कल्पान्त-वान्त-पयस: प्रकटोऽपि यस्मा-

न्मीयेत केन जलधे-र्ननु रत्नराशि:?।।४।।

 

अभ्युद्यतोऽस्मि तव नाथ! जडाशयोऽपि,

कर्तुं स्तवं लसदसंख्य-गुणाकरस्य।

बालोऽपि किं न निजबाहु-युगं वितत्य,

विस्तीर्णतां कथयति स्वधियाम्बुराशे:।।५।।

 

ये योगिनामपि न यान्ति गुणास्तवेश!

वत्तुंक़ कथं भवति तेषु ममावकाश:।

जाता तदेव-मसमीक्षित-कारितेयं,

जल्पन्ति वा निज-गिरा ननु पक्षिणोऽपि।।६।।

 

आस्तामचिन्त्य-महिमा जिन! संस्तवस्ते,

नामापि पाति भवतो भवतो जगन्ति।

तीव्राऽऽतपोपहत-पान्थ-जनान्निदाघे,

प्रीणाति पद्म-सरस: स-रसोऽनिलोऽपि।।७।।

 

हृद्वर्तिनि त्वयि विभो! शिथिलीभवन्ति,

जन्तो: क्षणेन निबिडा अपि कर्मबन्धा।

सद्यो भुजङ्गम-मया इव मध्य-भाग-

मभ्यागते वन-शिखण्डिनि चन्दनस्य।।८।।

 

मुच्यन्त एव मनुजा: सहसा जिनेन्द्र!

रौद्रै-रुपद्रव-शतैस्त्वयि वीक्षितेऽपि।

गो-स्वामिनि स्पुरित-तेजसि दृष्टमात्रे,

चौरैरिवाशु पशव: प्रपलायमानै:।।९।।

 

त्वं तारको जिन! कथं भविनां त एव,

त्वामुद्वहन्ति हृदयेन यदुत्तरन्त:।

यद्वा दृतिस्तरति यज्जलमेष नून-

मन्तर्गतस्य मरुत: स किलानुभाव:।।१०।।

 

यस्मिन्हर-प्रभृतयोऽपि हत-प्रभावा:,

सोऽपि त्वया रति-पति: क्षपित: क्षणेन।

विध्यापिता हुतभुज: पयसाथ येन,

पीतं न विं तदपि दुर्धर-वाडवेन?।।११।।

 

स्वामिन्ननल्प-गरिमाणमपि प्रपन्ना-

स्त्वां जन्तव: कथमहो हृदये दधाना:।।

जन्मोदधिं लघु तरन्त्यतिलाघवेन,

चिन्त्यो न हन्त महतां यदि वा प्रभाव:।।१२।।

 

क्रोधस्त्वया यदि विभो! प्रथमं निरस्तो,

ध्वस्तास्तदा १वद कथं किल कर्म-चौरा:?

प्लोषत्यमुत्र यदि वा शिशिरापि लोके,

नील-द्रुमाणि विपिनानि न किं हिमानी?।।१३।।

 

त्वां योगिनो जिन! सदा परमात्मरूप,

मन्वेषयन्ति हृदयाम्बुज-कोष-देशे।

पूतस्य निर्मल-रुचेर्यदि वा किमन्य-

दक्षस्य सम्भव-पदं ननु कर्णिकाया:।।१४।।

 

ध्यानाज्जिनेश! भवतो भविन: क्षणेन,

देहं विहाय परमात्म-दशां व्रजन्ति।

तीव्रानलादुपल-भावमपास्य लोके,

चामीकरत्वमचिरादिव धातु-भेदा:।।१५।।

 

अन्त: सदैव जिन! यस्य विभाव्यसे त्वं,

भव्यै: कथं तदपि नाशयसे शरीरम्।

एतत्स्वरूपमथ मध्य-विवर्तिनो हि,

यद्विग्रहं प्रशमयन्ति महानुभावा:।।१६।।

 

आत्मा मनीषिभिरयं त्वदभेद-बुद्ध्या,

ध्यातो जिनेन्द्र! भवतीह भवत्प्रभाव:।

पानीयमप्यमृतमित्यनुचिन्त्यमानं,

किं नाम नो विष-विकारमपाकरोति।।१७।।

 

त्वामेव वीत-तमसं परवादिनोऽपि,

नूनं विभो! हरि-हरादि-धिया प्रपन्ना:।

किं काच-कामलिभिरीश! सितोऽपि शङ्खो,

नो गृह्यते विविध-वर्ण-विपर्ययेण?।।१८।।

 

धर्मोपदेश-समये सविधानुभावा-

दास्तां जनो भवति ते तरुरप्यशोक:।

अभ्युद्गते दिनपतौ समहीरुहोऽपि,

किं वा विबोधमुपयाति न जीव-लोक:।।१९।।

 

चित्रं विभो! कथमवाङ्मुख-वृन्तमेव,

विष्वक्पतत्यवरला सुर-पुष्प-वृष्टि:।

त्वद्गोचरे सुमनसां यदि वा मुनीश!,

गच्छन्ति नूनमध एव हि बन्धनानि।।२०।।

 

स्थाने गभीर-हृदयोदधि-सम्भवाया:,

पीयूषतां तव गिर: समुदीरयन्ति।

पीत्वा यत: परम-सम्मद-सङ्ग-भाजो,

भव्या व्रजन्ति तरसाप्यजरामरत्वम्।।२१।।

 

स्वामिन्सुदूरमवनम्य समुत्पतन्तो,

मन्ये वदन्ति शुचय: सुर-चामरौघा:।

येऽस्मै नतिं विदधते मुनि-पुङ्गवाय,

ते नूनमूध्र्व-गतय: खलु शुद्ध-भावा:।।२२।।

 

श्यामं गभीर-गिरमुज्ज्वल-हेम-रत्न

सिंहासनस्थमिह भव्य-शिखण्डिनस्त्वाम्।

आलोकयन्ति रभसेन नदन्तमुच्चै-

श्चामीकराद्रि-शिरसीव नवाम्बुवाहम्।।२३।

 

उद्गच्छता तव शिति-द्युति-मण्डलेन,

लुप्तच्छदच्छविरशोक-तरुर्बभूव।

सान्निध्यतोऽपि यदि वा तव वीतराग!

नीरागतां व्रजति को न सचेतनोऽपि।।२४।।

 

भो भो:! प्रमादमवधूय भजध्वमेन-

मागत्य निर्वृति-पुरीं प्रति सार्थवाहम्।

एतन्निवेदयति देव! जगत्त्रयाय,

मन्ये नदन्नभिनभ: सुरदुन्दुभिस्ते।।२५।।

 

उद्योतितेषु भवता भुवनेषु नाथ!,

तारान्वितो विधुरयं विहताधिकार:।

मुक्ता-कलाप-कलितोल्ल-सितातपत्र-

व्याजात्त्रिधा धृत-तनुध्र्रुवमभ्युपेत:।।२६।।

 

स्वेन प्रपूरित-जगत्त्रय-पिण्डितेन,

कान्ति-प्रताप-यशसामिव संचयेन।

माणिक्य-हेम-रजत-प्रविनिर्मितेन,

१सालत्रयेण भगवन्नभितो विभासि।।२७।।

 

दव्य-स्रजो जिन! नमत्त्रिदशाधिपाना-

मुत्सृज्य रत्न-रचितानपि मौलि-बन्धान्।

पादौ श्रयन्ति भवतो यदि वा परत्र१,

त्वत्सङ्गमे सुमनसो न रमन्त एव।।२८।।

 

त्वं नाथ! जन्मजलधेर्विपराङ् मुखोऽपि,

यत्तारयस्यसुमतो निज-पृष्ठ-लग्नान्१।

युत्तं हि पार्थिव-नृपस्य सतस्तवैव,

चित्रं विभो! यदसि कर्म-विपाक-शून्य:।।२९।।

 

विश्वेश्वरोऽपि जन-पालक! दुर्गतस्त्वं,

किं वाऽक्षर-प्रकृतिरप्यलिपिस्त्वमीश!

अज्ञानवत्यपि सदैव कथंचिदेव,

ज्ञानं त्वयि स्पुरति विश्व-विकास-हेतु:।।३०।।

 

प्राग्भार-सम्भृत-नभांसि रजांसि रोषा-

दुत्थापितानि कमठेन शठेन यानि।

छायापि तैस्तव न नाथ! हता हताशो,

ग्रस्तस्त्वमीभिरयमेव परं दुरात्मा।।३१।।

 

यद्गर्जदूर्जित-घनौघमदभ्र-भीम

भ्रश्यत्तडिन्-मुसल-मांसल-घोरधारम्।

दैत्येन मुक्तमथ दुस्तर-वारि दध्रे,

तेनैव तस्य जिन! दुस्तर-वारिकृत्यम्।।३२।।

 

ध्वस्तोध्र्व-केश-विकृताकृति-मत्र्य-मुण्ड-

प्रालम्बभृद्भयदवक्त्र-विनिर्यदग्नि:।

पे्रतव्रज: प्रति भवन्तमपीरितो य:,

सोऽस्याभवत्प्रतिभवं भव-दु:ख-हेतु:।।३३।।

 

धन्यास्त एव भुवनाधिप! ये त्रिसंध्य-

माराधयन्ति विधिवद्विधुतान्य-कृत्या:।

भक्त्योल्लसत्पुलक-पक्ष्मल-देह-देशा:,

पादद्वयं तव विभो! भुवि जन्मभाज:।।३४।।

 

अस्मिन्नपार-भव-वारि-निधौ मुनीश!

मन्ये न मे श्रवण-गोचरतां गतोऽसि।

आकर्णिते तु तव गोत्र-पवित्र-मन्त्रे,

किं वा विपद्विषधरी सविधं समेति।।३५।।

 

जन्मान्तरेऽपि तव पाद-युगं न देव!

मन्ये मया महितमीहित-दान-दक्षम्।

तेनेह जन्मनि मुनीश! पराभवानां,

जातो निकेतनमहं मथिताशयानाम्।।३६।।

 

नूनं न मोह-तिमिरावृतलोचनेन,

पूर्वं विभो! सकृदपि प्रविलोकितोऽसि।

मर्माविधो विधुरयन्ति हि मामनर्था:,

प्रोद्यत्प्रबन्ध-गतय: कथमन्यथैते।।३७।।

 

आकर्णितोऽपि महितोऽपि निरीक्षितोऽपि,

नूनं न चेतसि मया विधृतोऽसि भक्त्या।

जातोऽस्मि तेन जनबान्धव! दु:खपात्रं,

यस्मात्क्रिया: प्रतिफलन्ति न भाव-शून्या:।।३८।।

 

त्वं नाथ! दु:खि-जन-वत्सल! हे शरण्य!

कारुण्य-पुण्य-वसते! वशिनां वरेण्य।

भक्त्या नते मयि महेश! दयां विधाय,

दुखांकुरोद्दलन-तत्परतां विधेहि।।३९।।

 

नि:संख्य-सार-शरणं शरणं शरण्य-

मासाद्य सादित-रिपु-प्रथितावदानम्।

त्वत्पाद-पंकजमपि प्रणिधान-वन्ध्यो,

बन्ध्योऽस्मि चेद् भुवन-पावन! हा हतोऽस्मि।।४०।।

 

देवेन्द्रवन्द्य! विदिताखिल-वस्तु-सार!

संसार-तारक! विभो! भुवनाधिनाथ!।

त्रायस्व देव! करुणा-हृद! मां पुनीहि,

सीदन्तमद्य भयद-व्यसनाम्बु-राशे:।।४१।।

 

यद्यस्ति नाथ! भवदङ्घ्रि-सरोरुहाणां,

भत्ते: फलं किमपि सन्ततसञ्चिताया:।

तन्मे त्वदेक-शरणस्य शरण्य! भूया:,

स्वामी त्वमेव भुवनेऽत्र भवान्तरेऽपि।।४२।।

 

इत्थं समाहित-धियो विधिवज्जिनेन्द्र!

सान्द्रोल्लसत्पुलक-कञ्चुकिताङ्गभागा:।

त्वद्बिम्ब-निर्मल-मुखाम्बुज-बद्ध-लक्ष्या,

ये संस्तवं तव विभो! रचयन्ति भव्या:।।४३।।

 

जननयन ‘कुमुदचन्द्र’! प्रभास्वरा: स्वर्ग-सम्पदो भुक्त्वा।

ते विगलित-मल-निचया, अचिरान्मोक्षं प्रपद्यन्ते।।४४।।