सुप्रभात स्तोत्र



यत्स्वर्गावतरोत्सवे यदभवज्जन्माभिषेकोत्सवे,
यद्दीक्षाग्रहणोत्सवे यदखिल-ज्ञानप्रकाशोत्सवे ।
यन्निर्वाणगमोत्सवे जिनपते: पूजाद्भुतं तद्भवै:,
सङ्गीतस्तुतिमङ्गलै: प्रसरतां मे सुप्रभातोत्सव:॥१॥

श्रीमन्नतामर-किरीटमणिप्रभाभि-,
रालीढपादयुग- दुर्द्धरकर्मदूर,
श्रीनाभिनन्दन ! जिनाजित ! शम्भवाख्य,
त्वद्ध्यानतोऽस्तु सततं मम सुप्रभातम् ॥२॥

छत्रत्रय प्रचल चामर- वीज्यमान,
देवाभिनन्दनमुने! सुमते! जिनेन्द्र!
पद्मप्रभा रुणमणि-द्युतिभासुराङ्ग
त्वद्ध्यानतोऽस्तु सततं मम सुप्रभातम् ॥३॥

अर्हन्! सुपाश्र्व! कदली दलवर्णगात्र,
प्रालेयतार गिरि मौक्तिक वर्णगौर !
चन्द्रप्रभ! स्फटिक पाण्डुर पुष्पदन्त!
त्वद्ध्यानतोऽस्तु सततं मम सुप्रभातम् ॥४॥

सन्तप्त काञ्चनरुचे जिन! शीतलाख्य!
श्रेयान विनष्ट दुरिताष्टकलङ्क पङ्क
बन्धूक बन्धुररुचे! जिन! वासुपूज्य!
त्वद्ध्यानतोऽस्तु सततं मम सुप्रभातम् ॥५॥

उद्दण्ड दर्पक-रिपो विमला मलाङ्ग!
स्थेमन्ननन्त-जिदनन्त सुखाम्बुराशे
दुष्कर्म कल्मष विवर्जित-धर्मनाथ!
त्वद्ध्यानतोऽस्तु सततं मम सुप्रभातम् ॥६॥

देवामरी-कुसुम सन्निभ-शान्तिनाथ!
कुन्थो! दयागुण विभूषण भूषिताङ्ग।
देवाधिदेव!भगवन्नरतीर्थ नाथ,
त्वद्ध्यानतोऽस्तु सततं मम सुप्रभातम् ॥७॥

यन्मोह मल्लमद भञ्जन-मल्लिनाथ!
क्षेमङ्करा वितथ शासन -सुव्रताख्य!
सत्सम्पदा प्रशमितो नमि नामधेय
त्वद्ध्यानतोऽस्तु सततं मम सुप्रभातम् ॥८॥

तापिच्छ गुच्छ रुचिरोज्ज्वल-नेमिनाथ!
घोरोपसर्ग विजयिन् जिन! पार्श्वनाथ!
स्याद्वाद सूक्ति मणि दर्पण! वर्धमान!
त्वद्ध्यानतोऽस्तु सततं मम सुप्रभातम् ॥९॥

प्रालेय नील - हरि तारुण-पीतभासम्
यन्मूर्ति मव्यय सुखावसथं मुनीन्द्रा:।
ध्यायन्ति सप्तति शतं जिन वल्लभानां,
त्वद्ध्यानतोऽस्तु सततं मम सुप्रभातम् ॥१०॥

सुप्रभातं सुनक्षत्रं माङ्गल्यं परिकीर्तितम्।
चतुर्विंशति तीर्थानां सुप्रभातं दिने दिने ॥११॥

सुप्रभातं सुनक्षत्रं श्रेय: प्रत्यभिनन्दितम्।
देवता ऋषय: सिद्धा: सुप्रभातं दिने दिने ॥१२॥

सुप्रभातं तवैकस्य वृषभस्य महात्मन:
येन प्रवर्तितं तीर्थं भव्यसत्त्व सुखावहम् ॥१३॥

सुप्रभातं जिनेन्द्राणां ज्ञानोन्मीलितचक्षुषाम्।
अज्ञानतिमिरान्धानां नित्यमस्तमितो रवि: ॥१४॥

सुप्रभातं जिनेन्द्रस्य वीर: कमललोचन:।
येन कर्माटवी दग्धा शुक्लध्यानोग्र वह्निनना ॥१५॥

सुप्रभातं सुनक्षत्रं सुकल्याणं सुमङ्गलम्।
त्रैलोक्यहितकर्र्तृणां जिनानामेव शासनम् ॥१६॥

इति सुप्रभात स्तोत्रं